Declension table of ?svadhicaraṇa

Deva

MasculineSingularDualPlural
Nominativesvadhicaraṇaḥ svadhicaraṇau svadhicaraṇāḥ
Vocativesvadhicaraṇa svadhicaraṇau svadhicaraṇāḥ
Accusativesvadhicaraṇam svadhicaraṇau svadhicaraṇān
Instrumentalsvadhicaraṇena svadhicaraṇābhyām svadhicaraṇaiḥ svadhicaraṇebhiḥ
Dativesvadhicaraṇāya svadhicaraṇābhyām svadhicaraṇebhyaḥ
Ablativesvadhicaraṇāt svadhicaraṇābhyām svadhicaraṇebhyaḥ
Genitivesvadhicaraṇasya svadhicaraṇayoḥ svadhicaraṇānām
Locativesvadhicaraṇe svadhicaraṇayoḥ svadhicaraṇeṣu

Compound svadhicaraṇa -

Adverb -svadhicaraṇam -svadhicaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria