Declension table of ?svadhiṣṭhita

Deva

MasculineSingularDualPlural
Nominativesvadhiṣṭhitaḥ svadhiṣṭhitau svadhiṣṭhitāḥ
Vocativesvadhiṣṭhita svadhiṣṭhitau svadhiṣṭhitāḥ
Accusativesvadhiṣṭhitam svadhiṣṭhitau svadhiṣṭhitān
Instrumentalsvadhiṣṭhitena svadhiṣṭhitābhyām svadhiṣṭhitaiḥ svadhiṣṭhitebhiḥ
Dativesvadhiṣṭhitāya svadhiṣṭhitābhyām svadhiṣṭhitebhyaḥ
Ablativesvadhiṣṭhitāt svadhiṣṭhitābhyām svadhiṣṭhitebhyaḥ
Genitivesvadhiṣṭhitasya svadhiṣṭhitayoḥ svadhiṣṭhitānām
Locativesvadhiṣṭhite svadhiṣṭhitayoḥ svadhiṣṭhiteṣu

Compound svadhiṣṭhita -

Adverb -svadhiṣṭhitam -svadhiṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria