Declension table of ?svadhiṣṭhānā

Deva

FeminineSingularDualPlural
Nominativesvadhiṣṭhānā svadhiṣṭhāne svadhiṣṭhānāḥ
Vocativesvadhiṣṭhāne svadhiṣṭhāne svadhiṣṭhānāḥ
Accusativesvadhiṣṭhānām svadhiṣṭhāne svadhiṣṭhānāḥ
Instrumentalsvadhiṣṭhānayā svadhiṣṭhānābhyām svadhiṣṭhānābhiḥ
Dativesvadhiṣṭhānāyai svadhiṣṭhānābhyām svadhiṣṭhānābhyaḥ
Ablativesvadhiṣṭhānāyāḥ svadhiṣṭhānābhyām svadhiṣṭhānābhyaḥ
Genitivesvadhiṣṭhānāyāḥ svadhiṣṭhānayoḥ svadhiṣṭhānānām
Locativesvadhiṣṭhānāyām svadhiṣṭhānayoḥ svadhiṣṭhānāsu

Adverb -svadhiṣṭhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria