Declension table of ?svadhiṣṭhāna

Deva

NeuterSingularDualPlural
Nominativesvadhiṣṭhānam svadhiṣṭhāne svadhiṣṭhānāni
Vocativesvadhiṣṭhāna svadhiṣṭhāne svadhiṣṭhānāni
Accusativesvadhiṣṭhānam svadhiṣṭhāne svadhiṣṭhānāni
Instrumentalsvadhiṣṭhānena svadhiṣṭhānābhyām svadhiṣṭhānaiḥ
Dativesvadhiṣṭhānāya svadhiṣṭhānābhyām svadhiṣṭhānebhyaḥ
Ablativesvadhiṣṭhānāt svadhiṣṭhānābhyām svadhiṣṭhānebhyaḥ
Genitivesvadhiṣṭhānasya svadhiṣṭhānayoḥ svadhiṣṭhānānām
Locativesvadhiṣṭhāne svadhiṣṭhānayoḥ svadhiṣṭhāneṣu

Compound svadhiṣṭhāna -

Adverb -svadhiṣṭhānam -svadhiṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria