Declension table of ?svadhiṣṭhāna

Deva

MasculineSingularDualPlural
Nominativesvadhiṣṭhānaḥ svadhiṣṭhānau svadhiṣṭhānāḥ
Vocativesvadhiṣṭhāna svadhiṣṭhānau svadhiṣṭhānāḥ
Accusativesvadhiṣṭhānam svadhiṣṭhānau svadhiṣṭhānān
Instrumentalsvadhiṣṭhānena svadhiṣṭhānābhyām svadhiṣṭhānaiḥ svadhiṣṭhānebhiḥ
Dativesvadhiṣṭhānāya svadhiṣṭhānābhyām svadhiṣṭhānebhyaḥ
Ablativesvadhiṣṭhānāt svadhiṣṭhānābhyām svadhiṣṭhānebhyaḥ
Genitivesvadhiṣṭhānasya svadhiṣṭhānayoḥ svadhiṣṭhānānām
Locativesvadhiṣṭhāne svadhiṣṭhānayoḥ svadhiṣṭhāneṣu

Compound svadhiṣṭhāna -

Adverb -svadhiṣṭhānam -svadhiṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria