Declension table of svadhenavaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svadhenavam | svadhenave | svadhenavāni |
Vocative | svadhenava | svadhenave | svadhenavāni |
Accusative | svadhenavam | svadhenave | svadhenavāni |
Instrumental | svadhenavena | svadhenavābhyām | svadhenavaiḥ |
Dative | svadhenavāya | svadhenavābhyām | svadhenavebhyaḥ |
Ablative | svadhenavāt | svadhenavābhyām | svadhenavebhyaḥ |
Genitive | svadhenavasya | svadhenavayoḥ | svadhenavānām |
Locative | svadhenave | svadhenavayoḥ | svadhenaveṣu |