Declension table of ?svadhenava

Deva

NeuterSingularDualPlural
Nominativesvadhenavam svadhenave svadhenavāni
Vocativesvadhenava svadhenave svadhenavāni
Accusativesvadhenavam svadhenave svadhenavāni
Instrumentalsvadhenavena svadhenavābhyām svadhenavaiḥ
Dativesvadhenavāya svadhenavābhyām svadhenavebhyaḥ
Ablativesvadhenavāt svadhenavābhyām svadhenavebhyaḥ
Genitivesvadhenavasya svadhenavayoḥ svadhenavānām
Locativesvadhenave svadhenavayoḥ svadhenaveṣu

Compound svadhenava -

Adverb -svadhenavam -svadhenavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria