Declension table of ?svadharmavartitva

Deva

NeuterSingularDualPlural
Nominativesvadharmavartitvam svadharmavartitve svadharmavartitvāni
Vocativesvadharmavartitva svadharmavartitve svadharmavartitvāni
Accusativesvadharmavartitvam svadharmavartitve svadharmavartitvāni
Instrumentalsvadharmavartitvena svadharmavartitvābhyām svadharmavartitvaiḥ
Dativesvadharmavartitvāya svadharmavartitvābhyām svadharmavartitvebhyaḥ
Ablativesvadharmavartitvāt svadharmavartitvābhyām svadharmavartitvebhyaḥ
Genitivesvadharmavartitvasya svadharmavartitvayoḥ svadharmavartitvānām
Locativesvadharmavartitve svadharmavartitvayoḥ svadharmavartitveṣu

Compound svadharmavartitva -

Adverb -svadharmavartitvam -svadharmavartitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria