Declension table of svadharmavartitvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svadharmavartitvam | svadharmavartitve | svadharmavartitvāni |
Vocative | svadharmavartitva | svadharmavartitve | svadharmavartitvāni |
Accusative | svadharmavartitvam | svadharmavartitve | svadharmavartitvāni |
Instrumental | svadharmavartitvena | svadharmavartitvābhyām | svadharmavartitvaiḥ |
Dative | svadharmavartitvāya | svadharmavartitvābhyām | svadharmavartitvebhyaḥ |
Ablative | svadharmavartitvāt | svadharmavartitvābhyām | svadharmavartitvebhyaḥ |
Genitive | svadharmavartitvasya | svadharmavartitvayoḥ | svadharmavartitvānām |
Locative | svadharmavartitve | svadharmavartitvayoḥ | svadharmavartitveṣu |