Declension table of ?svadharmavartinī

Deva

FeminineSingularDualPlural
Nominativesvadharmavartinī svadharmavartinyau svadharmavartinyaḥ
Vocativesvadharmavartini svadharmavartinyau svadharmavartinyaḥ
Accusativesvadharmavartinīm svadharmavartinyau svadharmavartinīḥ
Instrumentalsvadharmavartinyā svadharmavartinībhyām svadharmavartinībhiḥ
Dativesvadharmavartinyai svadharmavartinībhyām svadharmavartinībhyaḥ
Ablativesvadharmavartinyāḥ svadharmavartinībhyām svadharmavartinībhyaḥ
Genitivesvadharmavartinyāḥ svadharmavartinyoḥ svadharmavartinīnām
Locativesvadharmavartinyām svadharmavartinyoḥ svadharmavartinīṣu

Compound svadharmavartini - svadharmavartinī -

Adverb -svadharmavartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria