Declension table of svadharmatyāga

Deva

MasculineSingularDualPlural
Nominativesvadharmatyāgaḥ svadharmatyāgau svadharmatyāgāḥ
Vocativesvadharmatyāga svadharmatyāgau svadharmatyāgāḥ
Accusativesvadharmatyāgam svadharmatyāgau svadharmatyāgān
Instrumentalsvadharmatyāgena svadharmatyāgābhyām svadharmatyāgaiḥ
Dativesvadharmatyāgāya svadharmatyāgābhyām svadharmatyāgebhyaḥ
Ablativesvadharmatyāgāt svadharmatyāgābhyām svadharmatyāgebhyaḥ
Genitivesvadharmatyāgasya svadharmatyāgayoḥ svadharmatyāgānām
Locativesvadharmatyāge svadharmatyāgayoḥ svadharmatyāgeṣu

Compound svadharmatyāga -

Adverb -svadharmatyāgam -svadharmatyāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria