Declension table of ?svadharmastha

Deva

MasculineSingularDualPlural
Nominativesvadharmasthaḥ svadharmasthau svadharmasthāḥ
Vocativesvadharmastha svadharmasthau svadharmasthāḥ
Accusativesvadharmastham svadharmasthau svadharmasthān
Instrumentalsvadharmasthena svadharmasthābhyām svadharmasthaiḥ svadharmasthebhiḥ
Dativesvadharmasthāya svadharmasthābhyām svadharmasthebhyaḥ
Ablativesvadharmasthāt svadharmasthābhyām svadharmasthebhyaḥ
Genitivesvadharmasthasya svadharmasthayoḥ svadharmasthānām
Locativesvadharmasthe svadharmasthayoḥ svadharmastheṣu

Compound svadharmastha -

Adverb -svadharmastham -svadharmasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria