Declension table of ?svadharmaskhalana

Deva

NeuterSingularDualPlural
Nominativesvadharmaskhalanam svadharmaskhalane svadharmaskhalanāni
Vocativesvadharmaskhalana svadharmaskhalane svadharmaskhalanāni
Accusativesvadharmaskhalanam svadharmaskhalane svadharmaskhalanāni
Instrumentalsvadharmaskhalanena svadharmaskhalanābhyām svadharmaskhalanaiḥ
Dativesvadharmaskhalanāya svadharmaskhalanābhyām svadharmaskhalanebhyaḥ
Ablativesvadharmaskhalanāt svadharmaskhalanābhyām svadharmaskhalanebhyaḥ
Genitivesvadharmaskhalanasya svadharmaskhalanayoḥ svadharmaskhalanānām
Locativesvadharmaskhalane svadharmaskhalanayoḥ svadharmaskhalaneṣu

Compound svadharmaskhalana -

Adverb -svadharmaskhalanam -svadharmaskhalanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria