Declension table of ?svadharman

Deva

NeuterSingularDualPlural
Nominativesvadharma svadharmaṇī svadharmāṇi
Vocativesvadharman svadharma svadharmaṇī svadharmāṇi
Accusativesvadharma svadharmaṇī svadharmāṇi
Instrumentalsvadharmaṇā svadharmabhyām svadharmabhiḥ
Dativesvadharmaṇe svadharmabhyām svadharmabhyaḥ
Ablativesvadharmaṇaḥ svadharmabhyām svadharmabhyaḥ
Genitivesvadharmaṇaḥ svadharmaṇoḥ svadharmaṇām
Locativesvadharmaṇi svadharmaṇoḥ svadharmasu

Compound svadharma -

Adverb -svadharma -svadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria