Declension table of ?svadharmānapagā

Deva

FeminineSingularDualPlural
Nominativesvadharmānapagā svadharmānapage svadharmānapagāḥ
Vocativesvadharmānapage svadharmānapage svadharmānapagāḥ
Accusativesvadharmānapagām svadharmānapage svadharmānapagāḥ
Instrumentalsvadharmānapagayā svadharmānapagābhyām svadharmānapagābhiḥ
Dativesvadharmānapagāyai svadharmānapagābhyām svadharmānapagābhyaḥ
Ablativesvadharmānapagāyāḥ svadharmānapagābhyām svadharmānapagābhyaḥ
Genitivesvadharmānapagāyāḥ svadharmānapagayoḥ svadharmānapagānām
Locativesvadharmānapagāyām svadharmānapagayoḥ svadharmānapagāsu

Adverb -svadharmānapagam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria