Declension table of ?svadharmānapaga

Deva

NeuterSingularDualPlural
Nominativesvadharmānapagam svadharmānapage svadharmānapagāni
Vocativesvadharmānapaga svadharmānapage svadharmānapagāni
Accusativesvadharmānapagam svadharmānapage svadharmānapagāni
Instrumentalsvadharmānapagena svadharmānapagābhyām svadharmānapagaiḥ
Dativesvadharmānapagāya svadharmānapagābhyām svadharmānapagebhyaḥ
Ablativesvadharmānapagāt svadharmānapagābhyām svadharmānapagebhyaḥ
Genitivesvadharmānapagasya svadharmānapagayoḥ svadharmānapagānām
Locativesvadharmānapage svadharmānapagayoḥ svadharmānapageṣu

Compound svadharmānapaga -

Adverb -svadharmānapagam -svadharmānapagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria