Declension table of ?svadhāyin

Deva

MasculineSingularDualPlural
Nominativesvadhāyī svadhāyinau svadhāyinaḥ
Vocativesvadhāyin svadhāyinau svadhāyinaḥ
Accusativesvadhāyinam svadhāyinau svadhāyinaḥ
Instrumentalsvadhāyinā svadhāyibhyām svadhāyibhiḥ
Dativesvadhāyine svadhāyibhyām svadhāyibhyaḥ
Ablativesvadhāyinaḥ svadhāyibhyām svadhāyibhyaḥ
Genitivesvadhāyinaḥ svadhāyinoḥ svadhāyinām
Locativesvadhāyini svadhāyinoḥ svadhāyiṣu

Compound svadhāyi -

Adverb -svadhāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria