Declension table of ?svadhāvin

Deva

MasculineSingularDualPlural
Nominativesvadhāvī svadhāvinau svadhāvinaḥ
Vocativesvadhāvin svadhāvinau svadhāvinaḥ
Accusativesvadhāvinam svadhāvinau svadhāvinaḥ
Instrumentalsvadhāvinā svadhāvibhyām svadhāvibhiḥ
Dativesvadhāvine svadhāvibhyām svadhāvibhyaḥ
Ablativesvadhāvinaḥ svadhāvibhyām svadhāvibhyaḥ
Genitivesvadhāvinaḥ svadhāvinoḥ svadhāvinām
Locativesvadhāvini svadhāvinoḥ svadhāviṣu

Compound svadhāvi -

Adverb -svadhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria