Declension table of ?svadhāvatā

Deva

FeminineSingularDualPlural
Nominativesvadhāvatā svadhāvate svadhāvatāḥ
Vocativesvadhāvate svadhāvate svadhāvatāḥ
Accusativesvadhāvatām svadhāvate svadhāvatāḥ
Instrumentalsvadhāvatayā svadhāvatābhyām svadhāvatābhiḥ
Dativesvadhāvatāyai svadhāvatābhyām svadhāvatābhyaḥ
Ablativesvadhāvatāyāḥ svadhāvatābhyām svadhāvatābhyaḥ
Genitivesvadhāvatāyāḥ svadhāvatayoḥ svadhāvatānām
Locativesvadhāvatāyām svadhāvatayoḥ svadhāvatāsu

Adverb -svadhāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria