Declension table of ?svadhāvat

Deva

NeuterSingularDualPlural
Nominativesvadhāvat svadhāvantī svadhāvatī svadhāvanti
Vocativesvadhāvat svadhāvantī svadhāvatī svadhāvanti
Accusativesvadhāvat svadhāvantī svadhāvatī svadhāvanti
Instrumentalsvadhāvatā svadhāvadbhyām svadhāvadbhiḥ
Dativesvadhāvate svadhāvadbhyām svadhāvadbhyaḥ
Ablativesvadhāvataḥ svadhāvadbhyām svadhāvadbhyaḥ
Genitivesvadhāvataḥ svadhāvatoḥ svadhāvatām
Locativesvadhāvati svadhāvatoḥ svadhāvatsu

Adverb -svadhāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria