Declension table of ?svadhāprāṇa

Deva

MasculineSingularDualPlural
Nominativesvadhāprāṇaḥ svadhāprāṇau svadhāprāṇāḥ
Vocativesvadhāprāṇa svadhāprāṇau svadhāprāṇāḥ
Accusativesvadhāprāṇam svadhāprāṇau svadhāprāṇān
Instrumentalsvadhāprāṇena svadhāprāṇābhyām svadhāprāṇaiḥ svadhāprāṇebhiḥ
Dativesvadhāprāṇāya svadhāprāṇābhyām svadhāprāṇebhyaḥ
Ablativesvadhāprāṇāt svadhāprāṇābhyām svadhāprāṇebhyaḥ
Genitivesvadhāprāṇasya svadhāprāṇayoḥ svadhāprāṇānām
Locativesvadhāprāṇe svadhāprāṇayoḥ svadhāprāṇeṣu

Compound svadhāprāṇa -

Adverb -svadhāprāṇam -svadhāprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria