Declension table of ?svadhāninayanīyā

Deva

FeminineSingularDualPlural
Nominativesvadhāninayanīyā svadhāninayanīye svadhāninayanīyāḥ
Vocativesvadhāninayanīye svadhāninayanīye svadhāninayanīyāḥ
Accusativesvadhāninayanīyām svadhāninayanīye svadhāninayanīyāḥ
Instrumentalsvadhāninayanīyayā svadhāninayanīyābhyām svadhāninayanīyābhiḥ
Dativesvadhāninayanīyāyai svadhāninayanīyābhyām svadhāninayanīyābhyaḥ
Ablativesvadhāninayanīyāyāḥ svadhāninayanīyābhyām svadhāninayanīyābhyaḥ
Genitivesvadhāninayanīyāyāḥ svadhāninayanīyayoḥ svadhāninayanīyānām
Locativesvadhāninayanīyāyām svadhāninayanīyayoḥ svadhāninayanīyāsu

Adverb -svadhāninayanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria