Declension table of ?svadhāninayanīya

Deva

NeuterSingularDualPlural
Nominativesvadhāninayanīyam svadhāninayanīye svadhāninayanīyāni
Vocativesvadhāninayanīya svadhāninayanīye svadhāninayanīyāni
Accusativesvadhāninayanīyam svadhāninayanīye svadhāninayanīyāni
Instrumentalsvadhāninayanīyena svadhāninayanīyābhyām svadhāninayanīyaiḥ
Dativesvadhāninayanīyāya svadhāninayanīyābhyām svadhāninayanīyebhyaḥ
Ablativesvadhāninayanīyāt svadhāninayanīyābhyām svadhāninayanīyebhyaḥ
Genitivesvadhāninayanīyasya svadhāninayanīyayoḥ svadhāninayanīyānām
Locativesvadhāninayanīye svadhāninayanīyayoḥ svadhāninayanīyeṣu

Compound svadhāninayanīya -

Adverb -svadhāninayanīyam -svadhāninayanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria