Declension table of ?svadhāninayana

Deva

NeuterSingularDualPlural
Nominativesvadhāninayanam svadhāninayane svadhāninayanāni
Vocativesvadhāninayana svadhāninayane svadhāninayanāni
Accusativesvadhāninayanam svadhāninayane svadhāninayanāni
Instrumentalsvadhāninayanena svadhāninayanābhyām svadhāninayanaiḥ
Dativesvadhāninayanāya svadhāninayanābhyām svadhāninayanebhyaḥ
Ablativesvadhāninayanāt svadhāninayanābhyām svadhāninayanebhyaḥ
Genitivesvadhāninayanasya svadhāninayanayoḥ svadhāninayanānām
Locativesvadhāninayane svadhāninayanayoḥ svadhāninayaneṣu

Compound svadhāninayana -

Adverb -svadhāninayanam -svadhāninayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria