Declension table of ?svadhāmaya

Deva

NeuterSingularDualPlural
Nominativesvadhāmayam svadhāmaye svadhāmayāni
Vocativesvadhāmaya svadhāmaye svadhāmayāni
Accusativesvadhāmayam svadhāmaye svadhāmayāni
Instrumentalsvadhāmayena svadhāmayābhyām svadhāmayaiḥ
Dativesvadhāmayāya svadhāmayābhyām svadhāmayebhyaḥ
Ablativesvadhāmayāt svadhāmayābhyām svadhāmayebhyaḥ
Genitivesvadhāmayasya svadhāmayayoḥ svadhāmayānām
Locativesvadhāmaye svadhāmayayoḥ svadhāmayeṣu

Compound svadhāmaya -

Adverb -svadhāmayam -svadhāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria