Declension table of ?svadhāmaya

Deva

MasculineSingularDualPlural
Nominativesvadhāmayaḥ svadhāmayau svadhāmayāḥ
Vocativesvadhāmaya svadhāmayau svadhāmayāḥ
Accusativesvadhāmayam svadhāmayau svadhāmayān
Instrumentalsvadhāmayena svadhāmayābhyām svadhāmayaiḥ svadhāmayebhiḥ
Dativesvadhāmayāya svadhāmayābhyām svadhāmayebhyaḥ
Ablativesvadhāmayāt svadhāmayābhyām svadhāmayebhyaḥ
Genitivesvadhāmayasya svadhāmayayoḥ svadhāmayānām
Locativesvadhāmaye svadhāmayayoḥ svadhāmayeṣu

Compound svadhāmaya -

Adverb -svadhāmayam -svadhāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria