Declension table of ?svadhāmṛtamaya

Deva

MasculineSingularDualPlural
Nominativesvadhāmṛtamayaḥ svadhāmṛtamayau svadhāmṛtamayāḥ
Vocativesvadhāmṛtamaya svadhāmṛtamayau svadhāmṛtamayāḥ
Accusativesvadhāmṛtamayam svadhāmṛtamayau svadhāmṛtamayān
Instrumentalsvadhāmṛtamayena svadhāmṛtamayābhyām svadhāmṛtamayaiḥ svadhāmṛtamayebhiḥ
Dativesvadhāmṛtamayāya svadhāmṛtamayābhyām svadhāmṛtamayebhyaḥ
Ablativesvadhāmṛtamayāt svadhāmṛtamayābhyām svadhāmṛtamayebhyaḥ
Genitivesvadhāmṛtamayasya svadhāmṛtamayayoḥ svadhāmṛtamayānām
Locativesvadhāmṛtamaye svadhāmṛtamayayoḥ svadhāmṛtamayeṣu

Compound svadhāmṛtamaya -

Adverb -svadhāmṛtamayam -svadhāmṛtamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria