Declension table of ?svadhākara

Deva

MasculineSingularDualPlural
Nominativesvadhākaraḥ svadhākarau svadhākarāḥ
Vocativesvadhākara svadhākarau svadhākarāḥ
Accusativesvadhākaram svadhākarau svadhākarān
Instrumentalsvadhākareṇa svadhākarābhyām svadhākaraiḥ svadhākarebhiḥ
Dativesvadhākarāya svadhākarābhyām svadhākarebhyaḥ
Ablativesvadhākarāt svadhākarābhyām svadhākarebhyaḥ
Genitivesvadhākarasya svadhākarayoḥ svadhākarāṇām
Locativesvadhākare svadhākarayoḥ svadhākareṣu

Compound svadhākara -

Adverb -svadhākaram -svadhākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria