Declension table of ?svadhādhipa

Deva

MasculineSingularDualPlural
Nominativesvadhādhipaḥ svadhādhipau svadhādhipāḥ
Vocativesvadhādhipa svadhādhipau svadhādhipāḥ
Accusativesvadhādhipam svadhādhipau svadhādhipān
Instrumentalsvadhādhipena svadhādhipābhyām svadhādhipaiḥ svadhādhipebhiḥ
Dativesvadhādhipāya svadhādhipābhyām svadhādhipebhyaḥ
Ablativesvadhādhipāt svadhādhipābhyām svadhādhipebhyaḥ
Genitivesvadhādhipasya svadhādhipayoḥ svadhādhipānām
Locativesvadhādhipe svadhādhipayoḥ svadhādhipeṣu

Compound svadhādhipa -

Adverb -svadhādhipam -svadhādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria