Declension table of ?svadhābhājin

Deva

MasculineSingularDualPlural
Nominativesvadhābhājī svadhābhājinau svadhābhājinaḥ
Vocativesvadhābhājin svadhābhājinau svadhābhājinaḥ
Accusativesvadhābhājinam svadhābhājinau svadhābhājinaḥ
Instrumentalsvadhābhājinā svadhābhājibhyām svadhābhājibhiḥ
Dativesvadhābhājine svadhābhājibhyām svadhābhājibhyaḥ
Ablativesvadhābhājinaḥ svadhābhājibhyām svadhābhājibhyaḥ
Genitivesvadhābhājinaḥ svadhābhājinoḥ svadhābhājinām
Locativesvadhābhājini svadhābhājinoḥ svadhābhājiṣu

Compound svadhābhāji -

Adverb -svadhābhāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria