Declension table of svadeśamadhyaparidhiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svadeśamadhyaparidhiḥ | svadeśamadhyaparidhī | svadeśamadhyaparidhayaḥ |
Vocative | svadeśamadhyaparidhe | svadeśamadhyaparidhī | svadeśamadhyaparidhayaḥ |
Accusative | svadeśamadhyaparidhim | svadeśamadhyaparidhī | svadeśamadhyaparidhīn |
Instrumental | svadeśamadhyaparidhinā | svadeśamadhyaparidhibhyām | svadeśamadhyaparidhibhiḥ |
Dative | svadeśamadhyaparidhaye | svadeśamadhyaparidhibhyām | svadeśamadhyaparidhibhyaḥ |
Ablative | svadeśamadhyaparidheḥ | svadeśamadhyaparidhibhyām | svadeśamadhyaparidhibhyaḥ |
Genitive | svadeśamadhyaparidheḥ | svadeśamadhyaparidhyoḥ | svadeśamadhyaparidhīnām |
Locative | svadeśamadhyaparidhau | svadeśamadhyaparidhyoḥ | svadeśamadhyaparidhiṣu |