Declension table of svadehadānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svadehadānam | svadehadāne | svadehadānāni |
Vocative | svadehadāna | svadehadāne | svadehadānāni |
Accusative | svadehadānam | svadehadāne | svadehadānāni |
Instrumental | svadehadānena | svadehadānābhyām | svadehadānaiḥ |
Dative | svadehadānāya | svadehadānābhyām | svadehadānebhyaḥ |
Ablative | svadehadānāt | svadehadānābhyām | svadehadānebhyaḥ |
Genitive | svadehadānasya | svadehadānayoḥ | svadehadānānām |
Locative | svadehadāne | svadehadānayoḥ | svadehadāneṣu |