Declension table of ?svadehadāna

Deva

NeuterSingularDualPlural
Nominativesvadehadānam svadehadāne svadehadānāni
Vocativesvadehadāna svadehadāne svadehadānāni
Accusativesvadehadānam svadehadāne svadehadānāni
Instrumentalsvadehadānena svadehadānābhyām svadehadānaiḥ
Dativesvadehadānāya svadehadānābhyām svadehadānebhyaḥ
Ablativesvadehadānāt svadehadānābhyām svadehadānebhyaḥ
Genitivesvadehadānasya svadehadānayoḥ svadehadānānām
Locativesvadehadāne svadehadānayoḥ svadehadāneṣu

Compound svadehadāna -

Adverb -svadehadānam -svadehadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria