Declension table of ?svadayitṛ

Deva

MasculineSingularDualPlural
Nominativesvadayitā svadayitārau svadayitāraḥ
Vocativesvadayitaḥ svadayitārau svadayitāraḥ
Accusativesvadayitāram svadayitārau svadayitṝn
Instrumentalsvadayitrā svadayitṛbhyām svadayitṛbhiḥ
Dativesvadayitre svadayitṛbhyām svadayitṛbhyaḥ
Ablativesvadayituḥ svadayitṛbhyām svadayitṛbhyaḥ
Genitivesvadayituḥ svadayitroḥ svadayitṝṇām
Locativesvadayitari svadayitroḥ svadayitṛṣu

Compound svadayitṛ -

Adverb -svadayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria