Declension table of ?svadana

Deva

NeuterSingularDualPlural
Nominativesvadanam svadane svadanāni
Vocativesvadana svadane svadanāni
Accusativesvadanam svadane svadanāni
Instrumentalsvadanena svadanābhyām svadanaiḥ
Dativesvadanāya svadanābhyām svadanebhyaḥ
Ablativesvadanāt svadanābhyām svadanebhyaḥ
Genitivesvadanasya svadanayoḥ svadanānām
Locativesvadane svadanayoḥ svadaneṣu

Compound svadana -

Adverb -svadanam -svadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria