Declension table of ?svadāvan

Deva

NeuterSingularDualPlural
Nominativesvadāva svadāvnī svadāvanī svadāvāni
Vocativesvadāvan svadāva svadāvnī svadāvanī svadāvāni
Accusativesvadāva svadāvnī svadāvanī svadāvāni
Instrumentalsvadāvnā svadāvabhyām svadāvabhiḥ
Dativesvadāvne svadāvabhyām svadāvabhyaḥ
Ablativesvadāvnaḥ svadāvabhyām svadāvabhyaḥ
Genitivesvadāvnaḥ svadāvnoḥ svadāvnām
Locativesvadāvni svadāvani svadāvnoḥ svadāvasu

Compound svadāva -

Adverb -svadāva -svadāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria