Declension table of ?svadāraniratā

Deva

FeminineSingularDualPlural
Nominativesvadāraniratā svadāranirate svadāraniratāḥ
Vocativesvadāranirate svadāranirate svadāraniratāḥ
Accusativesvadāraniratām svadāranirate svadāraniratāḥ
Instrumentalsvadāraniratayā svadāraniratābhyām svadāraniratābhiḥ
Dativesvadāraniratāyai svadāraniratābhyām svadāraniratābhyaḥ
Ablativesvadāraniratāyāḥ svadāraniratābhyām svadāraniratābhyaḥ
Genitivesvadāraniratāyāḥ svadāraniratayoḥ svadāraniratānām
Locativesvadāraniratāyām svadāraniratayoḥ svadāraniratāsu

Adverb -svadāraniratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria