Declension table of svadāranirataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svadāraniratam | svadāranirate | svadāraniratāni |
Vocative | svadāranirata | svadāranirate | svadāraniratāni |
Accusative | svadāraniratam | svadāranirate | svadāraniratāni |
Instrumental | svadāraniratena | svadāraniratābhyām | svadāranirataiḥ |
Dative | svadāraniratāya | svadāraniratābhyām | svadāraniratebhyaḥ |
Ablative | svadāraniratāt | svadāraniratābhyām | svadāraniratebhyaḥ |
Genitive | svadāraniratasya | svadāraniratayoḥ | svadāraniratānām |
Locative | svadāranirate | svadāraniratayoḥ | svadāranirateṣu |