Declension table of ?svadāranirata

Deva

NeuterSingularDualPlural
Nominativesvadāraniratam svadāranirate svadāraniratāni
Vocativesvadāranirata svadāranirate svadāraniratāni
Accusativesvadāraniratam svadāranirate svadāraniratāni
Instrumentalsvadāraniratena svadāraniratābhyām svadāranirataiḥ
Dativesvadāraniratāya svadāraniratābhyām svadāraniratebhyaḥ
Ablativesvadāraniratāt svadāraniratābhyām svadāraniratebhyaḥ
Genitivesvadāraniratasya svadāraniratayoḥ svadāraniratānām
Locativesvadāranirate svadāraniratayoḥ svadāranirateṣu

Compound svadāranirata -

Adverb -svadāraniratam -svadāraniratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria