Declension table of ?svadāranirata

Deva

MasculineSingularDualPlural
Nominativesvadāranirataḥ svadāraniratau svadāraniratāḥ
Vocativesvadāranirata svadāraniratau svadāraniratāḥ
Accusativesvadāraniratam svadāraniratau svadāraniratān
Instrumentalsvadāraniratena svadāraniratābhyām svadāranirataiḥ svadāraniratebhiḥ
Dativesvadāraniratāya svadāraniratābhyām svadāraniratebhyaḥ
Ablativesvadāraniratāt svadāraniratābhyām svadāraniratebhyaḥ
Genitivesvadāraniratasya svadāraniratayoḥ svadāraniratānām
Locativesvadāranirate svadāraniratayoḥ svadāranirateṣu

Compound svadāranirata -

Adverb -svadāraniratam -svadāraniratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria