Declension table of ?svadāragāmin

Deva

MasculineSingularDualPlural
Nominativesvadāragāmī svadāragāmiṇau svadāragāmiṇaḥ
Vocativesvadāragāmin svadāragāmiṇau svadāragāmiṇaḥ
Accusativesvadāragāmiṇam svadāragāmiṇau svadāragāmiṇaḥ
Instrumentalsvadāragāmiṇā svadāragāmibhyām svadāragāmibhiḥ
Dativesvadāragāmiṇe svadāragāmibhyām svadāragāmibhyaḥ
Ablativesvadāragāmiṇaḥ svadāragāmibhyām svadāragāmibhyaḥ
Genitivesvadāragāmiṇaḥ svadāragāmiṇoḥ svadāragāmiṇām
Locativesvadāragāmiṇi svadāragāmiṇoḥ svadāragāmiṣu

Compound svadāragāmi -

Adverb -svadāragāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria