Declension table of svadānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svadānam | svadāne | svadānāni |
Vocative | svadāna | svadāne | svadānāni |
Accusative | svadānam | svadāne | svadānāni |
Instrumental | svadānena | svadānābhyām | svadānaiḥ |
Dative | svadānāya | svadānābhyām | svadānebhyaḥ |
Ablative | svadānāt | svadānābhyām | svadānebhyaḥ |
Genitive | svadānasya | svadānayoḥ | svadānānām |
Locative | svadāne | svadānayoḥ | svadāneṣu |