Declension table of ?svadṛś

Deva

MasculineSingularDualPlural
Nominativesvadṛk svadṛśau svadṛśaḥ
Vocativesvadṛk svadṛśau svadṛśaḥ
Accusativesvadṛśam svadṛśau svadṛśaḥ
Instrumentalsvadṛśā svadṛgbhyām svadṛgbhiḥ
Dativesvadṛśe svadṛgbhyām svadṛgbhyaḥ
Ablativesvadṛśaḥ svadṛgbhyām svadṛgbhyaḥ
Genitivesvadṛśaḥ svadṛśoḥ svadṛśām
Locativesvadṛśi svadṛśoḥ svadṛkṣu

Compound svadṛk -

Adverb -svadṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria