Declension table of ?svadṛṣṭā

Deva

FeminineSingularDualPlural
Nominativesvadṛṣṭā svadṛṣṭe svadṛṣṭāḥ
Vocativesvadṛṣṭe svadṛṣṭe svadṛṣṭāḥ
Accusativesvadṛṣṭām svadṛṣṭe svadṛṣṭāḥ
Instrumentalsvadṛṣṭayā svadṛṣṭābhyām svadṛṣṭābhiḥ
Dativesvadṛṣṭāyai svadṛṣṭābhyām svadṛṣṭābhyaḥ
Ablativesvadṛṣṭāyāḥ svadṛṣṭābhyām svadṛṣṭābhyaḥ
Genitivesvadṛṣṭāyāḥ svadṛṣṭayoḥ svadṛṣṭānām
Locativesvadṛṣṭāyām svadṛṣṭayoḥ svadṛṣṭāsu

Adverb -svadṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria