Declension table of ?svadṛṣṭa

Deva

NeuterSingularDualPlural
Nominativesvadṛṣṭam svadṛṣṭe svadṛṣṭāni
Vocativesvadṛṣṭa svadṛṣṭe svadṛṣṭāni
Accusativesvadṛṣṭam svadṛṣṭe svadṛṣṭāni
Instrumentalsvadṛṣṭena svadṛṣṭābhyām svadṛṣṭaiḥ
Dativesvadṛṣṭāya svadṛṣṭābhyām svadṛṣṭebhyaḥ
Ablativesvadṛṣṭāt svadṛṣṭābhyām svadṛṣṭebhyaḥ
Genitivesvadṛṣṭasya svadṛṣṭayoḥ svadṛṣṭānām
Locativesvadṛṣṭe svadṛṣṭayoḥ svadṛṣṭeṣu

Compound svadṛṣṭa -

Adverb -svadṛṣṭam -svadṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria