Declension table of svadṛṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svadṛṣṭam | svadṛṣṭe | svadṛṣṭāni |
Vocative | svadṛṣṭa | svadṛṣṭe | svadṛṣṭāni |
Accusative | svadṛṣṭam | svadṛṣṭe | svadṛṣṭāni |
Instrumental | svadṛṣṭena | svadṛṣṭābhyām | svadṛṣṭaiḥ |
Dative | svadṛṣṭāya | svadṛṣṭābhyām | svadṛṣṭebhyaḥ |
Ablative | svadṛṣṭāt | svadṛṣṭābhyām | svadṛṣṭebhyaḥ |
Genitive | svadṛṣṭasya | svadṛṣṭayoḥ | svadṛṣṭānām |
Locative | svadṛṣṭe | svadṛṣṭayoḥ | svadṛṣṭeṣu |