Declension table of ?svadṛṣṭa

Deva

MasculineSingularDualPlural
Nominativesvadṛṣṭaḥ svadṛṣṭau svadṛṣṭāḥ
Vocativesvadṛṣṭa svadṛṣṭau svadṛṣṭāḥ
Accusativesvadṛṣṭam svadṛṣṭau svadṛṣṭān
Instrumentalsvadṛṣṭena svadṛṣṭābhyām svadṛṣṭaiḥ svadṛṣṭebhiḥ
Dativesvadṛṣṭāya svadṛṣṭābhyām svadṛṣṭebhyaḥ
Ablativesvadṛṣṭāt svadṛṣṭābhyām svadṛṣṭebhyaḥ
Genitivesvadṛṣṭasya svadṛṣṭayoḥ svadṛṣṭānām
Locativesvadṛṣṭe svadṛṣṭayoḥ svadṛṣṭeṣu

Compound svadṛṣṭa -

Adverb -svadṛṣṭam -svadṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria