Declension table of ?svacchavāluka

Deva

NeuterSingularDualPlural
Nominativesvacchavālukam svacchavāluke svacchavālukāni
Vocativesvacchavāluka svacchavāluke svacchavālukāni
Accusativesvacchavālukam svacchavāluke svacchavālukāni
Instrumentalsvacchavālukena svacchavālukābhyām svacchavālukaiḥ
Dativesvacchavālukāya svacchavālukābhyām svacchavālukebhyaḥ
Ablativesvacchavālukāt svacchavālukābhyām svacchavālukebhyaḥ
Genitivesvacchavālukasya svacchavālukayoḥ svacchavālukānām
Locativesvacchavāluke svacchavālukayoḥ svacchavālukeṣu

Compound svacchavāluka -

Adverb -svacchavālukam -svacchavālukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria