Declension table of ?svacchatā

Deva

FeminineSingularDualPlural
Nominativesvacchatā svacchate svacchatāḥ
Vocativesvacchate svacchate svacchatāḥ
Accusativesvacchatām svacchate svacchatāḥ
Instrumentalsvacchatayā svacchatābhyām svacchatābhiḥ
Dativesvacchatāyai svacchatābhyām svacchatābhyaḥ
Ablativesvacchatāyāḥ svacchatābhyām svacchatābhyaḥ
Genitivesvacchatāyāḥ svacchatayoḥ svacchatānām
Locativesvacchatāyām svacchatayoḥ svacchatāsu

Adverb -svacchatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria