Declension table of ?svacchandoddyota

Deva

MasculineSingularDualPlural
Nominativesvacchandoddyotaḥ svacchandoddyotau svacchandoddyotāḥ
Vocativesvacchandoddyota svacchandoddyotau svacchandoddyotāḥ
Accusativesvacchandoddyotam svacchandoddyotau svacchandoddyotān
Instrumentalsvacchandoddyotena svacchandoddyotābhyām svacchandoddyotaiḥ svacchandoddyotebhiḥ
Dativesvacchandoddyotāya svacchandoddyotābhyām svacchandoddyotebhyaḥ
Ablativesvacchandoddyotāt svacchandoddyotābhyām svacchandoddyotebhyaḥ
Genitivesvacchandoddyotasya svacchandoddyotayoḥ svacchandoddyotānām
Locativesvacchandoddyote svacchandoddyotayoḥ svacchandoddyoteṣu

Compound svacchandoddyota -

Adverb -svacchandoddyotam -svacchandoddyotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria