Declension table of ?svacchandaśāktāgama

Deva

MasculineSingularDualPlural
Nominativesvacchandaśāktāgamaḥ svacchandaśāktāgamau svacchandaśāktāgamāḥ
Vocativesvacchandaśāktāgama svacchandaśāktāgamau svacchandaśāktāgamāḥ
Accusativesvacchandaśāktāgamam svacchandaśāktāgamau svacchandaśāktāgamān
Instrumentalsvacchandaśāktāgamena svacchandaśāktāgamābhyām svacchandaśāktāgamaiḥ svacchandaśāktāgamebhiḥ
Dativesvacchandaśāktāgamāya svacchandaśāktāgamābhyām svacchandaśāktāgamebhyaḥ
Ablativesvacchandaśāktāgamāt svacchandaśāktāgamābhyām svacchandaśāktāgamebhyaḥ
Genitivesvacchandaśāktāgamasya svacchandaśāktāgamayoḥ svacchandaśāktāgamānām
Locativesvacchandaśāktāgame svacchandaśāktāgamayoḥ svacchandaśāktāgameṣu

Compound svacchandaśāktāgama -

Adverb -svacchandaśāktāgamam -svacchandaśāktāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria