Declension table of ?svacchandavanajāta

Deva

NeuterSingularDualPlural
Nominativesvacchandavanajātam svacchandavanajāte svacchandavanajātāni
Vocativesvacchandavanajāta svacchandavanajāte svacchandavanajātāni
Accusativesvacchandavanajātam svacchandavanajāte svacchandavanajātāni
Instrumentalsvacchandavanajātena svacchandavanajātābhyām svacchandavanajātaiḥ
Dativesvacchandavanajātāya svacchandavanajātābhyām svacchandavanajātebhyaḥ
Ablativesvacchandavanajātāt svacchandavanajātābhyām svacchandavanajātebhyaḥ
Genitivesvacchandavanajātasya svacchandavanajātayoḥ svacchandavanajātānām
Locativesvacchandavanajāte svacchandavanajātayoḥ svacchandavanajāteṣu

Compound svacchandavanajāta -

Adverb -svacchandavanajātam -svacchandavanajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria