Declension table of ?svacchandavanajāta

Deva

MasculineSingularDualPlural
Nominativesvacchandavanajātaḥ svacchandavanajātau svacchandavanajātāḥ
Vocativesvacchandavanajāta svacchandavanajātau svacchandavanajātāḥ
Accusativesvacchandavanajātam svacchandavanajātau svacchandavanajātān
Instrumentalsvacchandavanajātena svacchandavanajātābhyām svacchandavanajātaiḥ svacchandavanajātebhiḥ
Dativesvacchandavanajātāya svacchandavanajātābhyām svacchandavanajātebhyaḥ
Ablativesvacchandavanajātāt svacchandavanajātābhyām svacchandavanajātebhyaḥ
Genitivesvacchandavanajātasya svacchandavanajātayoḥ svacchandavanajātānām
Locativesvacchandavanajāte svacchandavanajātayoḥ svacchandavanajāteṣu

Compound svacchandavanajāta -

Adverb -svacchandavanajātam -svacchandavanajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria