Declension table of svacchandavanajātaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svacchandavanajātaḥ | svacchandavanajātau | svacchandavanajātāḥ |
Vocative | svacchandavanajāta | svacchandavanajātau | svacchandavanajātāḥ |
Accusative | svacchandavanajātam | svacchandavanajātau | svacchandavanajātān |
Instrumental | svacchandavanajātena | svacchandavanajātābhyām | svacchandavanajātaiḥ |
Dative | svacchandavanajātāya | svacchandavanajātābhyām | svacchandavanajātebhyaḥ |
Ablative | svacchandavanajātāt | svacchandavanajātābhyām | svacchandavanajātebhyaḥ |
Genitive | svacchandavanajātasya | svacchandavanajātayoḥ | svacchandavanajātānām |
Locative | svacchandavanajāte | svacchandavanajātayoḥ | svacchandavanajāteṣu |