Declension table of ?svacchandatā

Deva

FeminineSingularDualPlural
Nominativesvacchandatā svacchandate svacchandatāḥ
Vocativesvacchandate svacchandate svacchandatāḥ
Accusativesvacchandatām svacchandate svacchandatāḥ
Instrumentalsvacchandatayā svacchandatābhyām svacchandatābhiḥ
Dativesvacchandatāyai svacchandatābhyām svacchandatābhyaḥ
Ablativesvacchandatāyāḥ svacchandatābhyām svacchandatābhyaḥ
Genitivesvacchandatāyāḥ svacchandatayoḥ svacchandatānām
Locativesvacchandatāyām svacchandatayoḥ svacchandatāsu

Adverb -svacchandatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria