Declension table of ?svacchandasaṅgraha

Deva

MasculineSingularDualPlural
Nominativesvacchandasaṅgrahaḥ svacchandasaṅgrahau svacchandasaṅgrahāḥ
Vocativesvacchandasaṅgraha svacchandasaṅgrahau svacchandasaṅgrahāḥ
Accusativesvacchandasaṅgraham svacchandasaṅgrahau svacchandasaṅgrahān
Instrumentalsvacchandasaṅgraheṇa svacchandasaṅgrahābhyām svacchandasaṅgrahaiḥ svacchandasaṅgrahebhiḥ
Dativesvacchandasaṅgrahāya svacchandasaṅgrahābhyām svacchandasaṅgrahebhyaḥ
Ablativesvacchandasaṅgrahāt svacchandasaṅgrahābhyām svacchandasaṅgrahebhyaḥ
Genitivesvacchandasaṅgrahasya svacchandasaṅgrahayoḥ svacchandasaṅgrahāṇām
Locativesvacchandasaṅgrahe svacchandasaṅgrahayoḥ svacchandasaṅgraheṣu

Compound svacchandasaṅgraha -

Adverb -svacchandasaṅgraham -svacchandasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria